Narayaneeyam-86 Dashakam-‘Saalva VaDHam & MahaBHarata Yudh-DHam’🙏

Поделиться
HTML-код
  • Опубликовано: 24 май 2024
  • ‘NARAYANEEYAM’-DH.86/ Vs. 1-11
    ‘🕉️ Shri Guruvayurappan ThuNai’💥💥
    (‘Saalva Vadham &
    Mahabharata Yuddham’)🙏
    BY
    ‘SHRI MELPATHUR NARAYANA BHATTATHIRI’🙏
    ‘FULL-FLOW CHANT’🙏
    BY
    JAYANTHI NARAYAN
    SHARANAM🙏
    ‘DEDICATED TO MY LATE FATHER
    WITH ALL HIS BLESSINGS’🙏
    * Sanskrit LYRICS👇👇
    1.साल्वो भैष्मी-विवाहे/यदु-बल- विजित:(श्)/-चन्द्र-चूडात्-विमानं/.
    विन्दन् सौभं/स मायी त्वयि/वसति कुरुन्स्/-त्वत् पुरीं/-अभ्य-भाङ्क्षीत् ।
    प्रद्युम्नस्तं/निरुन्धन्/निखिल यदु-भटै:(र्)/न्यग्रहीत्-उग्र वीर्यं/.
    तस्या-मात्यं द्युमन्तं/व्यजनि च समर:/ सप्त-विंशत्य-हान्त: 1
    2.तावत्-त्वम् रामशाली/त्वरितं-उपगत:/खण्डित-प्राय-सैन्यं/.
    सौभेशं तं न्यरुन्धा:/स च किल गदया/ शार्ङ्गम्-ऽभ्रं-शयत्ते ।
    माया-तातं/व्यहिं-सीत्-ऽपि/तव पुरत:/-तत्-त्वया-ऽपि/क्षणार्धं/.
    नाज्ञा-यीत्या-हुरेके/तदिदं-ऽव-मतं/ व्यास एव न्यषे-धीत् 2
    3.क्षिप्त्वा सौभं /गदा-चूर्णितं/- उदक-निधौ/मङ्क्षु/साल्वे-ऽपि/ चक्रेण/-.
    उत्कृत्ते/दन्त-वक्त्र:/प्रसभं-ऽभि-पतन्/-ऽभ्य-मुञ्चत्/गदां ते ।.
    कौमो-दक्या/हतो-ऽसा-वपि/सुकृत- निधि:(श्)/-चैद्य-वत्/-प्राप-दैक्यं/.
    सर्वेषां एष पूर्वं/त्वयि धृत मनसां/ मोक्ष-णार्थो-ऽवतार: 3
    4.त्वय्या-याते-ऽथ/जाते किल/कुरु-सदसि/द्यूतके संय-ताया:/.
    क्रन्दन्त्या/याज्ञ-सेन्या:/सकरुणम्-ऽकृथा:/चेल-मालां-ऽनन्तां ।.
    अन्नान्त-प्राप्त/-शर्वां-शज/-मुनि-चकित/-द्रौपदी-चिन्तितो-ऽथ/.
    प्राप्त: शाकान्नम्-ऽश्नन्/मुनि-गणं/- ऽकृथा:/-तृप्तिम्-ऽन्तं वनान्ते 4
    5.युद्धो-द्योगे-ऽथ/मन्त्रे मिलति सति/ वृत: फल्गुनेन त्वमेक:/.
    कौरव्ये दत्त सैन्य:/करि-पुरं-ऽगमो/ दूत्य-कृत् पाण्ड-वार्थं ।.
    भीष्म द्रोणादि मान्ये/तव खलु वचने/ धिक्कृते/कौरवेण/.
    व्यावृण्-वन् विश्वरूपं मुनिसदसि पुरीं क्षोभयित्वा आगतोऽभू: 5
    6.जिष्णोस्-त्वम्/कृष्ण सूत: खलु/समर-मुखे/बन्धु-घाते/दयालुं/.
    खिन्नं तं वीक्ष्य वीरं/किमिद-मयि सखे/नित्य एको-ऽयं-आत्मा ।.
    को वध्य:/को-ऽत्र हन्ता/तदिह/वध-भियं/प्रोज्झ्य/मय्य-र्पिता-त्मा/.
    धर्म्यं युद्धं चरेति/प्रकृतिम्-ऽन-यथा/ दर्शयन् विश्व-रूपम् 6
    7.भक्तोत्-तम्से-ऽथ/भीष्मे/तव/ धरणि-भर-क्षेप/-कृत्यैक-सक्ते/.
    नित्यं नित्यं/विभिन्दत्-ययुत/-सम-धिकम्/प्राप्त-सादे/च पार्थे ।.
    निश्-शस्त्र-त्व/-प्रतिज्ञां/विज-हत्- ऽरि-वरं/धारयन्/क्रोध-शाली/-.
    वाधा-वन्/प्राञ्जलिं तं/नत-शिर-सम्/-ऽथो/वीक्ष्य/मोदात्-ऽपागा: 7
    8.युद्धे द्रोणस्य/हस्ति-स्थिर/-रण- भगदत्ते-रितं/वैष्ण-वास्त्रं/.
    वक्षस्या-धत्त/चक्र-स्थगित/-रवि-महा:/प्रार्दयत्-सिन्धु-राजं ।.
    नागास्त्रे/कर्ण-मुक्ते/क्षितिम्/-ऽवन-मयन्/केवलं/कृत्त-मौलिं/.
    तत्रे त्रापि पार्थं/किमिव/नहि भवान्/ पाण्डवानां-ऽकार्षीत् 8
    9.युद्धा-दौ/तीर्थ-गामी/स खलु हल-धरो/नैमिश/-क्षेत्र-मृच्छन्/-.
    ऽप्रत्युत्-थायि/-सूत-क्षय/-कृदथ/सुतं तत्पदे/कल्प-यित्वा ।.
    यज्ञघ्नं/वल्कलं/पर्वणि/परि-दल-यन्/स्नात-तीर्थो/रणान्ते/.
    सम्प्राप्तो/भीम-दुर्योधन/-रणम्/-ऽशमं/वीक्ष्य यात:/पुरीं ते 9
    10.संसुप्त-द्रौपदेय/-क्षपण-हत-धियं/द्रौणिम्-एत्य/त्वदुक्-त्या/.
    तन्मुक्तं/ब्राह्मम्-ऽस्त्रं/समहृत विजयो/मौलि-रत्नं च/जह्-रे।.
    उच्छित्यै पाण्डवानां/पुनरपि च/विशति-यउत्तरा-गर्भं-ऽस्त्रे/.
    रक्षन्/अङ्गुष्ठ-मात्र:/किल/जठरम्-ऽगा:/चक्र-पाणि-र्विभो/त्वम् 10
    11.धर्मौघं धर्म-सूनो:/-ऽभि-दधत्/-ऽखिलं/छन्द-मृत्यु:/-स भीष्म:/.
    त्वां पश्यन्/भक्ति/-भूम्नैव हि/सपदि ययौ/निष्कल-ब्रह्म-भूयम् ।.
    संया-ज्याथ/-ऽश्व-मेधै:/-त्रिभिः/-ऽति-महितै:/-धर्मजं पूर्ण-कामं/.
    स्म्प्राप्तो/द्वारकां त्वं/पवन-पुर-पते/ पाहि मां/सर्व-रोगात् 11
    *‘Dashakam - 87’ -
    ‘KuchEla-UpaaKHYAAnam’
    🙏
    Next…
    ‘Full-Flow Chant’ With Lyrics
    All Verses - ‘1-10’
    🙏🙏
  • ВидеоклипыВидеоклипы

Комментарии • 2